Declension table of ?kavivṛṣan

Deva

MasculineSingularDualPlural
Nominativekavivṛṣā kavivṛṣāṇau kavivṛṣāṇaḥ
Vocativekavivṛṣan kavivṛṣāṇau kavivṛṣāṇaḥ
Accusativekavivṛṣāṇam kavivṛṣāṇau kavivṛṣṇaḥ
Instrumentalkavivṛṣṇā kavivṛṣabhyām kavivṛṣabhiḥ
Dativekavivṛṣṇe kavivṛṣabhyām kavivṛṣabhyaḥ
Ablativekavivṛṣṇaḥ kavivṛṣabhyām kavivṛṣabhyaḥ
Genitivekavivṛṣṇaḥ kavivṛṣṇoḥ kavivṛṣṇām
Locativekavivṛṣṇi kavivṛṣaṇi kavivṛṣṇoḥ kavivṛṣasu

Compound kavivṛṣa -

Adverb -kavivṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria