Declension table of ?kavitvaratnākara

Deva

MasculineSingularDualPlural
Nominativekavitvaratnākaraḥ kavitvaratnākarau kavitvaratnākarāḥ
Vocativekavitvaratnākara kavitvaratnākarau kavitvaratnākarāḥ
Accusativekavitvaratnākaram kavitvaratnākarau kavitvaratnākarān
Instrumentalkavitvaratnākareṇa kavitvaratnākarābhyām kavitvaratnākaraiḥ kavitvaratnākarebhiḥ
Dativekavitvaratnākarāya kavitvaratnākarābhyām kavitvaratnākarebhyaḥ
Ablativekavitvaratnākarāt kavitvaratnākarābhyām kavitvaratnākarebhyaḥ
Genitivekavitvaratnākarasya kavitvaratnākarayoḥ kavitvaratnākarāṇām
Locativekavitvaratnākare kavitvaratnākarayoḥ kavitvaratnākareṣu

Compound kavitvaratnākara -

Adverb -kavitvaratnākaram -kavitvaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria