Declension table of kavitva

Deva

NeuterSingularDualPlural
Nominativekavitvam kavitve kavitvāni
Vocativekavitva kavitve kavitvāni
Accusativekavitvam kavitve kavitvāni
Instrumentalkavitvena kavitvābhyām kavitvaiḥ
Dativekavitvāya kavitvābhyām kavitvebhyaḥ
Ablativekavitvāt kavitvābhyām kavitvebhyaḥ
Genitivekavitvasya kavitvayoḥ kavitvānām
Locativekavitve kavitvayoḥ kavitveṣu

Compound kavitva -

Adverb -kavitvam -kavitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria