Declension table of ?kavitama

Deva

NeuterSingularDualPlural
Nominativekavitamam kavitame kavitamāni
Vocativekavitama kavitame kavitamāni
Accusativekavitamam kavitame kavitamāni
Instrumentalkavitamena kavitamābhyām kavitamaiḥ
Dativekavitamāya kavitamābhyām kavitamebhyaḥ
Ablativekavitamāt kavitamābhyām kavitamebhyaḥ
Genitivekavitamasya kavitamayoḥ kavitamānām
Locativekavitame kavitamayoḥ kavitameṣu

Compound kavitama -

Adverb -kavitamam -kavitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria