Declension table of ?kavitāśakti

Deva

FeminineSingularDualPlural
Nominativekavitāśaktiḥ kavitāśaktī kavitāśaktayaḥ
Vocativekavitāśakte kavitāśaktī kavitāśaktayaḥ
Accusativekavitāśaktim kavitāśaktī kavitāśaktīḥ
Instrumentalkavitāśaktyā kavitāśaktibhyām kavitāśaktibhiḥ
Dativekavitāśaktyai kavitāśaktaye kavitāśaktibhyām kavitāśaktibhyaḥ
Ablativekavitāśaktyāḥ kavitāśakteḥ kavitāśaktibhyām kavitāśaktibhyaḥ
Genitivekavitāśaktyāḥ kavitāśakteḥ kavitāśaktyoḥ kavitāśaktīnām
Locativekavitāśaktyām kavitāśaktau kavitāśaktyoḥ kavitāśaktiṣu

Compound kavitāśakti -

Adverb -kavitāśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria