Declension table of ?kavitāvedinī

Deva

FeminineSingularDualPlural
Nominativekavitāvedinī kavitāvedinyau kavitāvedinyaḥ
Vocativekavitāvedini kavitāvedinyau kavitāvedinyaḥ
Accusativekavitāvedinīm kavitāvedinyau kavitāvedinīḥ
Instrumentalkavitāvedinyā kavitāvedinībhyām kavitāvedinībhiḥ
Dativekavitāvedinyai kavitāvedinībhyām kavitāvedinībhyaḥ
Ablativekavitāvedinyāḥ kavitāvedinībhyām kavitāvedinībhyaḥ
Genitivekavitāvedinyāḥ kavitāvedinyoḥ kavitāvedinīnām
Locativekavitāvedinyām kavitāvedinyoḥ kavitāvedinīṣu

Compound kavitāvedini - kavitāvedinī -

Adverb -kavitāvedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria