Declension table of ?kavitārkikasiṃha

Deva

MasculineSingularDualPlural
Nominativekavitārkikasiṃhaḥ kavitārkikasiṃhau kavitārkikasiṃhāḥ
Vocativekavitārkikasiṃha kavitārkikasiṃhau kavitārkikasiṃhāḥ
Accusativekavitārkikasiṃham kavitārkikasiṃhau kavitārkikasiṃhān
Instrumentalkavitārkikasiṃhena kavitārkikasiṃhābhyām kavitārkikasiṃhaiḥ kavitārkikasiṃhebhiḥ
Dativekavitārkikasiṃhāya kavitārkikasiṃhābhyām kavitārkikasiṃhebhyaḥ
Ablativekavitārkikasiṃhāt kavitārkikasiṃhābhyām kavitārkikasiṃhebhyaḥ
Genitivekavitārkikasiṃhasya kavitārkikasiṃhayoḥ kavitārkikasiṃhānām
Locativekavitārkikasiṃhe kavitārkikasiṃhayoḥ kavitārkikasiṃheṣu

Compound kavitārkikasiṃha -

Adverb -kavitārkikasiṃham -kavitārkikasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria