Declension table of ?kavitāmṛtakūpa

Deva

MasculineSingularDualPlural
Nominativekavitāmṛtakūpaḥ kavitāmṛtakūpau kavitāmṛtakūpāḥ
Vocativekavitāmṛtakūpa kavitāmṛtakūpau kavitāmṛtakūpāḥ
Accusativekavitāmṛtakūpam kavitāmṛtakūpau kavitāmṛtakūpān
Instrumentalkavitāmṛtakūpena kavitāmṛtakūpābhyām kavitāmṛtakūpaiḥ kavitāmṛtakūpebhiḥ
Dativekavitāmṛtakūpāya kavitāmṛtakūpābhyām kavitāmṛtakūpebhyaḥ
Ablativekavitāmṛtakūpāt kavitāmṛtakūpābhyām kavitāmṛtakūpebhyaḥ
Genitivekavitāmṛtakūpasya kavitāmṛtakūpayoḥ kavitāmṛtakūpānām
Locativekavitāmṛtakūpe kavitāmṛtakūpayoḥ kavitāmṛtakūpeṣu

Compound kavitāmṛtakūpa -

Adverb -kavitāmṛtakūpam -kavitāmṛtakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria