Declension table of ?kavirāmāyaṇa

Deva

MasculineSingularDualPlural
Nominativekavirāmāyaṇaḥ kavirāmāyaṇau kavirāmāyaṇāḥ
Vocativekavirāmāyaṇa kavirāmāyaṇau kavirāmāyaṇāḥ
Accusativekavirāmāyaṇam kavirāmāyaṇau kavirāmāyaṇān
Instrumentalkavirāmāyaṇena kavirāmāyaṇābhyām kavirāmāyaṇaiḥ kavirāmāyaṇebhiḥ
Dativekavirāmāyaṇāya kavirāmāyaṇābhyām kavirāmāyaṇebhyaḥ
Ablativekavirāmāyaṇāt kavirāmāyaṇābhyām kavirāmāyaṇebhyaḥ
Genitivekavirāmāyaṇasya kavirāmāyaṇayoḥ kavirāmāyaṇānām
Locativekavirāmāyaṇe kavirāmāyaṇayoḥ kavirāmāyaṇeṣu

Compound kavirāmāyaṇa -

Adverb -kavirāmāyaṇam -kavirāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria