Declension table of ?kavipraśastā

Deva

FeminineSingularDualPlural
Nominativekavipraśastā kavipraśaste kavipraśastāḥ
Vocativekavipraśaste kavipraśaste kavipraśastāḥ
Accusativekavipraśastām kavipraśaste kavipraśastāḥ
Instrumentalkavipraśastayā kavipraśastābhyām kavipraśastābhiḥ
Dativekavipraśastāyai kavipraśastābhyām kavipraśastābhyaḥ
Ablativekavipraśastāyāḥ kavipraśastābhyām kavipraśastābhyaḥ
Genitivekavipraśastāyāḥ kavipraśastayoḥ kavipraśastānām
Locativekavipraśastāyām kavipraśastayoḥ kavipraśastāsu

Adverb -kavipraśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria