Declension table of ?kavikaṇṭhahāra

Deva

MasculineSingularDualPlural
Nominativekavikaṇṭhahāraḥ kavikaṇṭhahārau kavikaṇṭhahārāḥ
Vocativekavikaṇṭhahāra kavikaṇṭhahārau kavikaṇṭhahārāḥ
Accusativekavikaṇṭhahāram kavikaṇṭhahārau kavikaṇṭhahārān
Instrumentalkavikaṇṭhahāreṇa kavikaṇṭhahārābhyām kavikaṇṭhahāraiḥ kavikaṇṭhahārebhiḥ
Dativekavikaṇṭhahārāya kavikaṇṭhahārābhyām kavikaṇṭhahārebhyaḥ
Ablativekavikaṇṭhahārāt kavikaṇṭhahārābhyām kavikaṇṭhahārebhyaḥ
Genitivekavikaṇṭhahārasya kavikaṇṭhahārayoḥ kavikaṇṭhahārāṇām
Locativekavikaṇṭhahāre kavikaṇṭhahārayoḥ kavikaṇṭhahāreṣu

Compound kavikaṇṭhahāra -

Adverb -kavikaṇṭhahāram -kavikaṇṭhahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria