Declension table of kavikaṇṭhābharaṇa

Deva

NeuterSingularDualPlural
Nominativekavikaṇṭhābharaṇam kavikaṇṭhābharaṇe kavikaṇṭhābharaṇāni
Vocativekavikaṇṭhābharaṇa kavikaṇṭhābharaṇe kavikaṇṭhābharaṇāni
Accusativekavikaṇṭhābharaṇam kavikaṇṭhābharaṇe kavikaṇṭhābharaṇāni
Instrumentalkavikaṇṭhābharaṇena kavikaṇṭhābharaṇābhyām kavikaṇṭhābharaṇaiḥ
Dativekavikaṇṭhābharaṇāya kavikaṇṭhābharaṇābhyām kavikaṇṭhābharaṇebhyaḥ
Ablativekavikaṇṭhābharaṇāt kavikaṇṭhābharaṇābhyām kavikaṇṭhābharaṇebhyaḥ
Genitivekavikaṇṭhābharaṇasya kavikaṇṭhābharaṇayoḥ kavikaṇṭhābharaṇānām
Locativekavikaṇṭhābharaṇe kavikaṇṭhābharaṇayoḥ kavikaṇṭhābharaṇeṣu

Compound kavikaṇṭhābharaṇa -

Adverb -kavikaṇṭhābharaṇam -kavikaṇṭhābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria