Declension table of ?kavika

Deva

NeuterSingularDualPlural
Nominativekavikam kavike kavikāni
Vocativekavika kavike kavikāni
Accusativekavikam kavike kavikāni
Instrumentalkavikena kavikābhyām kavikaiḥ
Dativekavikāya kavikābhyām kavikebhyaḥ
Ablativekavikāt kavikābhyām kavikebhyaḥ
Genitivekavikasya kavikayoḥ kavikānām
Locativekavike kavikayoḥ kavikeṣu

Compound kavika -

Adverb -kavikam -kavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria