Declension table of ?kavijyeṣṭha

Deva

MasculineSingularDualPlural
Nominativekavijyeṣṭhaḥ kavijyeṣṭhau kavijyeṣṭhāḥ
Vocativekavijyeṣṭha kavijyeṣṭhau kavijyeṣṭhāḥ
Accusativekavijyeṣṭham kavijyeṣṭhau kavijyeṣṭhān
Instrumentalkavijyeṣṭhena kavijyeṣṭhābhyām kavijyeṣṭhaiḥ kavijyeṣṭhebhiḥ
Dativekavijyeṣṭhāya kavijyeṣṭhābhyām kavijyeṣṭhebhyaḥ
Ablativekavijyeṣṭhāt kavijyeṣṭhābhyām kavijyeṣṭhebhyaḥ
Genitivekavijyeṣṭhasya kavijyeṣṭhayoḥ kavijyeṣṭhānām
Locativekavijyeṣṭhe kavijyeṣṭhayoḥ kavijyeṣṭheṣu

Compound kavijyeṣṭha -

Adverb -kavijyeṣṭham -kavijyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria