Declension table of ?kavīśvara

Deva

MasculineSingularDualPlural
Nominativekavīśvaraḥ kavīśvarau kavīśvarāḥ
Vocativekavīśvara kavīśvarau kavīśvarāḥ
Accusativekavīśvaram kavīśvarau kavīśvarān
Instrumentalkavīśvareṇa kavīśvarābhyām kavīśvaraiḥ kavīśvarebhiḥ
Dativekavīśvarāya kavīśvarābhyām kavīśvarebhyaḥ
Ablativekavīśvarāt kavīśvarābhyām kavīśvarebhyaḥ
Genitivekavīśvarasya kavīśvarayoḥ kavīśvarāṇām
Locativekavīśvare kavīśvarayoḥ kavīśvareṣu

Compound kavīśvara -

Adverb -kavīśvaram -kavīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria