Declension table of ?kavīyat

Deva

MasculineSingularDualPlural
Nominativekavīyan kavīyantau kavīyantaḥ
Vocativekavīyan kavīyantau kavīyantaḥ
Accusativekavīyantam kavīyantau kavīyataḥ
Instrumentalkavīyatā kavīyadbhyām kavīyadbhiḥ
Dativekavīyate kavīyadbhyām kavīyadbhyaḥ
Ablativekavīyataḥ kavīyadbhyām kavīyadbhyaḥ
Genitivekavīyataḥ kavīyatoḥ kavīyatām
Locativekavīyati kavīyatoḥ kavīyatsu

Compound kavīyat -

Adverb -kavīyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria