Declension table of ?kavīyamāna

Deva

NeuterSingularDualPlural
Nominativekavīyamānam kavīyamāne kavīyamānāni
Vocativekavīyamāna kavīyamāne kavīyamānāni
Accusativekavīyamānam kavīyamāne kavīyamānāni
Instrumentalkavīyamānena kavīyamānābhyām kavīyamānaiḥ
Dativekavīyamānāya kavīyamānābhyām kavīyamānebhyaḥ
Ablativekavīyamānāt kavīyamānābhyām kavīyamānebhyaḥ
Genitivekavīyamānasya kavīyamānayoḥ kavīyamānānām
Locativekavīyamāne kavīyamānayoḥ kavīyamāneṣu

Compound kavīyamāna -

Adverb -kavīyamānam -kavīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria