Declension table of ?kavīyamāna

Deva

MasculineSingularDualPlural
Nominativekavīyamānaḥ kavīyamānau kavīyamānāḥ
Vocativekavīyamāna kavīyamānau kavīyamānāḥ
Accusativekavīyamānam kavīyamānau kavīyamānān
Instrumentalkavīyamānena kavīyamānābhyām kavīyamānaiḥ kavīyamānebhiḥ
Dativekavīyamānāya kavīyamānābhyām kavīyamānebhyaḥ
Ablativekavīyamānāt kavīyamānābhyām kavīyamānebhyaḥ
Genitivekavīyamānasya kavīyamānayoḥ kavīyamānānām
Locativekavīyamāne kavīyamānayoḥ kavīyamāneṣu

Compound kavīyamāna -

Adverb -kavīyamānam -kavīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria