Declension table of ?kavīndrakarṇābharaṇa

Deva

NeuterSingularDualPlural
Nominativekavīndrakarṇābharaṇam kavīndrakarṇābharaṇe kavīndrakarṇābharaṇāni
Vocativekavīndrakarṇābharaṇa kavīndrakarṇābharaṇe kavīndrakarṇābharaṇāni
Accusativekavīndrakarṇābharaṇam kavīndrakarṇābharaṇe kavīndrakarṇābharaṇāni
Instrumentalkavīndrakarṇābharaṇena kavīndrakarṇābharaṇābhyām kavīndrakarṇābharaṇaiḥ
Dativekavīndrakarṇābharaṇāya kavīndrakarṇābharaṇābhyām kavīndrakarṇābharaṇebhyaḥ
Ablativekavīndrakarṇābharaṇāt kavīndrakarṇābharaṇābhyām kavīndrakarṇābharaṇebhyaḥ
Genitivekavīndrakarṇābharaṇasya kavīndrakarṇābharaṇayoḥ kavīndrakarṇābharaṇānām
Locativekavīndrakarṇābharaṇe kavīndrakarṇābharaṇayoḥ kavīndrakarṇābharaṇeṣu

Compound kavīndrakarṇābharaṇa -

Adverb -kavīndrakarṇābharaṇam -kavīndrakarṇābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria