Declension table of ?kavīndrakalpataru

Deva

MasculineSingularDualPlural
Nominativekavīndrakalpataruḥ kavīndrakalpatarū kavīndrakalpataravaḥ
Vocativekavīndrakalpataro kavīndrakalpatarū kavīndrakalpataravaḥ
Accusativekavīndrakalpatarum kavīndrakalpatarū kavīndrakalpatarūn
Instrumentalkavīndrakalpataruṇā kavīndrakalpatarubhyām kavīndrakalpatarubhiḥ
Dativekavīndrakalpatarave kavīndrakalpatarubhyām kavīndrakalpatarubhyaḥ
Ablativekavīndrakalpataroḥ kavīndrakalpatarubhyām kavīndrakalpatarubhyaḥ
Genitivekavīndrakalpataroḥ kavīndrakalpatarvoḥ kavīndrakalpatarūṇām
Locativekavīndrakalpatarau kavīndrakalpatarvoḥ kavīndrakalpataruṣu

Compound kavīndrakalpataru -

Adverb -kavīndrakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria