Declension table of ?kavicakravartin

Deva

MasculineSingularDualPlural
Nominativekavicakravartī kavicakravartinau kavicakravartinaḥ
Vocativekavicakravartin kavicakravartinau kavicakravartinaḥ
Accusativekavicakravartinam kavicakravartinau kavicakravartinaḥ
Instrumentalkavicakravartinā kavicakravartibhyām kavicakravartibhiḥ
Dativekavicakravartine kavicakravartibhyām kavicakravartibhyaḥ
Ablativekavicakravartinaḥ kavicakravartibhyām kavicakravartibhyaḥ
Genitivekavicakravartinaḥ kavicakravartinoḥ kavicakravartinām
Locativekavicakravartini kavicakravartinoḥ kavicakravartiṣu

Compound kavicakravarti -

Adverb -kavicakravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria