Declension table of ?kavibhūma

Deva

MasculineSingularDualPlural
Nominativekavibhūmaḥ kavibhūmau kavibhūmāḥ
Vocativekavibhūma kavibhūmau kavibhūmāḥ
Accusativekavibhūmam kavibhūmau kavibhūmān
Instrumentalkavibhūmena kavibhūmābhyām kavibhūmaiḥ kavibhūmebhiḥ
Dativekavibhūmāya kavibhūmābhyām kavibhūmebhyaḥ
Ablativekavibhūmāt kavibhūmābhyām kavibhūmebhyaḥ
Genitivekavibhūmasya kavibhūmayoḥ kavibhūmānām
Locativekavibhūme kavibhūmayoḥ kavibhūmeṣu

Compound kavibhūma -

Adverb -kavibhūmam -kavibhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria