Declension table of ?kavibhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativekavibhūṣaṇaḥ kavibhūṣaṇau kavibhūṣaṇāḥ
Vocativekavibhūṣaṇa kavibhūṣaṇau kavibhūṣaṇāḥ
Accusativekavibhūṣaṇam kavibhūṣaṇau kavibhūṣaṇān
Instrumentalkavibhūṣaṇena kavibhūṣaṇābhyām kavibhūṣaṇaiḥ kavibhūṣaṇebhiḥ
Dativekavibhūṣaṇāya kavibhūṣaṇābhyām kavibhūṣaṇebhyaḥ
Ablativekavibhūṣaṇāt kavibhūṣaṇābhyām kavibhūṣaṇebhyaḥ
Genitivekavibhūṣaṇasya kavibhūṣaṇayoḥ kavibhūṣaṇānām
Locativekavibhūṣaṇe kavibhūṣaṇayoḥ kavibhūṣaṇeṣu

Compound kavibhūṣaṇa -

Adverb -kavibhūṣaṇam -kavibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria