Declension table of ?kaviṭa

Deva

MasculineSingularDualPlural
Nominativekaviṭaḥ kaviṭau kaviṭāḥ
Vocativekaviṭa kaviṭau kaviṭāḥ
Accusativekaviṭam kaviṭau kaviṭān
Instrumentalkaviṭena kaviṭābhyām kaviṭaiḥ kaviṭebhiḥ
Dativekaviṭāya kaviṭābhyām kaviṭebhyaḥ
Ablativekaviṭāt kaviṭābhyām kaviṭebhyaḥ
Genitivekaviṭasya kaviṭayoḥ kaviṭānām
Locativekaviṭe kaviṭayoḥ kaviṭeṣu

Compound kaviṭa -

Adverb -kaviṭam -kaviṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria