Declension table of ?kavatnu

Deva

MasculineSingularDualPlural
Nominativekavatnuḥ kavatnū kavatnavaḥ
Vocativekavatno kavatnū kavatnavaḥ
Accusativekavatnum kavatnū kavatnūn
Instrumentalkavatnunā kavatnubhyām kavatnubhiḥ
Dativekavatnave kavatnubhyām kavatnubhyaḥ
Ablativekavatnoḥ kavatnubhyām kavatnubhyaḥ
Genitivekavatnoḥ kavatnvoḥ kavatnūnām
Locativekavatnau kavatnvoḥ kavatnuṣu

Compound kavatnu -

Adverb -kavatnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria