Declension table of ?kavat

Deva

NeuterSingularDualPlural
Nominativekavat kavantī kavatī kavanti
Vocativekavat kavantī kavatī kavanti
Accusativekavat kavantī kavatī kavanti
Instrumentalkavatā kavadbhyām kavadbhiḥ
Dativekavate kavadbhyām kavadbhyaḥ
Ablativekavataḥ kavadbhyām kavadbhyaḥ
Genitivekavataḥ kavatoḥ kavatām
Locativekavati kavatoḥ kavatsu

Adverb -kavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria