Declension table of ?kavat

Deva

MasculineSingularDualPlural
Nominativekavān kavantau kavantaḥ
Vocativekavan kavantau kavantaḥ
Accusativekavantam kavantau kavataḥ
Instrumentalkavatā kavadbhyām kavadbhiḥ
Dativekavate kavadbhyām kavadbhyaḥ
Ablativekavataḥ kavadbhyām kavadbhyaḥ
Genitivekavataḥ kavatoḥ kavatām
Locativekavati kavatoḥ kavatsu

Compound kavat -

Adverb -kavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria