Declension table of ?kavarībhara

Deva

MasculineSingularDualPlural
Nominativekavarībharaḥ kavarībharau kavarībharāḥ
Vocativekavarībhara kavarībharau kavarībharāḥ
Accusativekavarībharam kavarībharau kavarībharān
Instrumentalkavarībhareṇa kavarībharābhyām kavarībharaiḥ kavarībharebhiḥ
Dativekavarībharāya kavarībharābhyām kavarībharebhyaḥ
Ablativekavarībharāt kavarībharābhyām kavarībharebhyaḥ
Genitivekavarībharasya kavarībharayoḥ kavarībharāṇām
Locativekavarībhare kavarībharayoḥ kavarībhareṣu

Compound kavarībhara -

Adverb -kavarībharam -kavarībharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria