Declension table of ?kavarapuccha

Deva

NeuterSingularDualPlural
Nominativekavarapuccham kavarapucche kavarapucchāni
Vocativekavarapuccha kavarapucche kavarapucchāni
Accusativekavarapuccham kavarapucche kavarapucchāni
Instrumentalkavarapucchena kavarapucchābhyām kavarapucchaiḥ
Dativekavarapucchāya kavarapucchābhyām kavarapucchebhyaḥ
Ablativekavarapucchāt kavarapucchābhyām kavarapucchebhyaḥ
Genitivekavarapucchasya kavarapucchayoḥ kavarapucchānām
Locativekavarapucche kavarapucchayoḥ kavarapuccheṣu

Compound kavarapuccha -

Adverb -kavarapuccham -kavarapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria