Declension table of ?kavantaka

Deva

MasculineSingularDualPlural
Nominativekavantakaḥ kavantakau kavantakāḥ
Vocativekavantaka kavantakau kavantakāḥ
Accusativekavantakam kavantakau kavantakān
Instrumentalkavantakena kavantakābhyām kavantakaiḥ kavantakebhiḥ
Dativekavantakāya kavantakābhyām kavantakebhyaḥ
Ablativekavantakāt kavantakābhyām kavantakebhyaḥ
Genitivekavantakasya kavantakayoḥ kavantakānām
Locativekavantake kavantakayoḥ kavantakeṣu

Compound kavantaka -

Adverb -kavantakam -kavantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria