Declension table of ?kavalatā

Deva

FeminineSingularDualPlural
Nominativekavalatā kavalate kavalatāḥ
Vocativekavalate kavalate kavalatāḥ
Accusativekavalatām kavalate kavalatāḥ
Instrumentalkavalatayā kavalatābhyām kavalatābhiḥ
Dativekavalatāyai kavalatābhyām kavalatābhyaḥ
Ablativekavalatāyāḥ kavalatābhyām kavalatābhyaḥ
Genitivekavalatāyāḥ kavalatayoḥ kavalatānām
Locativekavalatāyām kavalatayoḥ kavalatāsu

Adverb -kavalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria