Declension table of ?kavaka

Deva

NeuterSingularDualPlural
Nominativekavakam kavake kavakāni
Vocativekavaka kavake kavakāni
Accusativekavakam kavake kavakāni
Instrumentalkavakena kavakābhyām kavakaiḥ
Dativekavakāya kavakābhyām kavakebhyaḥ
Ablativekavakāt kavakābhyām kavakebhyaḥ
Genitivekavakasya kavakayoḥ kavakānām
Locativekavake kavakayoḥ kavakeṣu

Compound kavaka -

Adverb -kavakam -kavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria