Declension table of ?kavacitā

Deva

FeminineSingularDualPlural
Nominativekavacitā kavacite kavacitāḥ
Vocativekavacite kavacite kavacitāḥ
Accusativekavacitām kavacite kavacitāḥ
Instrumentalkavacitayā kavacitābhyām kavacitābhiḥ
Dativekavacitāyai kavacitābhyām kavacitābhyaḥ
Ablativekavacitāyāḥ kavacitābhyām kavacitābhyaḥ
Genitivekavacitāyāḥ kavacitayoḥ kavacitānām
Locativekavacitāyām kavacitayoḥ kavacitāsu

Adverb -kavacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria