Declension table of ?kavacita

Deva

MasculineSingularDualPlural
Nominativekavacitaḥ kavacitau kavacitāḥ
Vocativekavacita kavacitau kavacitāḥ
Accusativekavacitam kavacitau kavacitān
Instrumentalkavacitena kavacitābhyām kavacitaiḥ kavacitebhiḥ
Dativekavacitāya kavacitābhyām kavacitebhyaḥ
Ablativekavacitāt kavacitābhyām kavacitebhyaḥ
Genitivekavacitasya kavacitayoḥ kavacitānām
Locativekavacite kavacitayoḥ kavaciteṣu

Compound kavacita -

Adverb -kavacitam -kavacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria