Declension table of ?kavacapāśa

Deva

MasculineSingularDualPlural
Nominativekavacapāśaḥ kavacapāśau kavacapāśāḥ
Vocativekavacapāśa kavacapāśau kavacapāśāḥ
Accusativekavacapāśam kavacapāśau kavacapāśān
Instrumentalkavacapāśena kavacapāśābhyām kavacapāśaiḥ kavacapāśebhiḥ
Dativekavacapāśāya kavacapāśābhyām kavacapāśebhyaḥ
Ablativekavacapāśāt kavacapāśābhyām kavacapāśebhyaḥ
Genitivekavacapāśasya kavacapāśayoḥ kavacapāśānām
Locativekavacapāśe kavacapāśayoḥ kavacapāśeṣu

Compound kavacapāśa -

Adverb -kavacapāśam -kavacapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria