Declension table of ?kavāsakha

Deva

NeuterSingularDualPlural
Nominativekavāsakham kavāsakhe kavāsakhāni
Vocativekavāsakha kavāsakhe kavāsakhāni
Accusativekavāsakham kavāsakhe kavāsakhāni
Instrumentalkavāsakhena kavāsakhābhyām kavāsakhaiḥ
Dativekavāsakhāya kavāsakhābhyām kavāsakhebhyaḥ
Ablativekavāsakhāt kavāsakhābhyām kavāsakhebhyaḥ
Genitivekavāsakhasya kavāsakhayoḥ kavāsakhānām
Locativekavāsakhe kavāsakhayoḥ kavāsakheṣu

Compound kavāsakha -

Adverb -kavāsakham -kavāsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria