Declension table of ?kavāri

Deva

NeuterSingularDualPlural
Nominativekavāri kavāriṇī kavārīṇi
Vocativekavāri kavāriṇī kavārīṇi
Accusativekavāri kavāriṇī kavārīṇi
Instrumentalkavāriṇā kavāribhyām kavāribhiḥ
Dativekavāriṇe kavāribhyām kavāribhyaḥ
Ablativekavāriṇaḥ kavāribhyām kavāribhyaḥ
Genitivekavāriṇaḥ kavāriṇoḥ kavārīṇām
Locativekavāriṇi kavāriṇoḥ kavāriṣu

Compound kavāri -

Adverb -kavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria