Declension table of ?kavāṭī

Deva

FeminineSingularDualPlural
Nominativekavāṭī kavāṭyau kavāṭyaḥ
Vocativekavāṭi kavāṭyau kavāṭyaḥ
Accusativekavāṭīm kavāṭyau kavāṭīḥ
Instrumentalkavāṭyā kavāṭībhyām kavāṭībhiḥ
Dativekavāṭyai kavāṭībhyām kavāṭībhyaḥ
Ablativekavāṭyāḥ kavāṭībhyām kavāṭībhyaḥ
Genitivekavāṭyāḥ kavāṭyoḥ kavāṭīnām
Locativekavāṭyām kavāṭyoḥ kavāṭīṣu

Compound kavāṭi - kavāṭī -

Adverb -kavāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria