Declension table of ?kavāṭa

Deva

NeuterSingularDualPlural
Nominativekavāṭam kavāṭe kavāṭāni
Vocativekavāṭa kavāṭe kavāṭāni
Accusativekavāṭam kavāṭe kavāṭāni
Instrumentalkavāṭena kavāṭābhyām kavāṭaiḥ
Dativekavāṭāya kavāṭābhyām kavāṭebhyaḥ
Ablativekavāṭāt kavāṭābhyām kavāṭebhyaḥ
Genitivekavāṭasya kavāṭayoḥ kavāṭānām
Locativekavāṭe kavāṭayoḥ kavāṭeṣu

Compound kavāṭa -

Adverb -kavāṭam -kavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria