Declension table of ?kavāṭa

Deva

MasculineSingularDualPlural
Nominativekavāṭaḥ kavāṭau kavāṭāḥ
Vocativekavāṭa kavāṭau kavāṭāḥ
Accusativekavāṭam kavāṭau kavāṭān
Instrumentalkavāṭena kavāṭābhyām kavāṭaiḥ kavāṭebhiḥ
Dativekavāṭāya kavāṭābhyām kavāṭebhyaḥ
Ablativekavāṭāt kavāṭābhyām kavāṭebhyaḥ
Genitivekavāṭasya kavāṭayoḥ kavāṭānām
Locativekavāṭe kavāṭayoḥ kavāṭeṣu

Compound kavāṭa -

Adverb -kavāṭam -kavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria