Declension table of ?kavaṭī

Deva

FeminineSingularDualPlural
Nominativekavaṭī kavaṭyau kavaṭyaḥ
Vocativekavaṭi kavaṭyau kavaṭyaḥ
Accusativekavaṭīm kavaṭyau kavaṭīḥ
Instrumentalkavaṭyā kavaṭībhyām kavaṭībhiḥ
Dativekavaṭyai kavaṭībhyām kavaṭībhyaḥ
Ablativekavaṭyāḥ kavaṭībhyām kavaṭībhyaḥ
Genitivekavaṭyāḥ kavaṭyoḥ kavaṭīnām
Locativekavaṭyām kavaṭyoḥ kavaṭīṣu

Compound kavaṭi - kavaṭī -

Adverb -kavaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria