Declension table of ?kauñjāyanya

Deva

MasculineSingularDualPlural
Nominativekauñjāyanyaḥ kauñjāyanyau kauñjāyanyāḥ
Vocativekauñjāyanya kauñjāyanyau kauñjāyanyāḥ
Accusativekauñjāyanyam kauñjāyanyau kauñjāyanyān
Instrumentalkauñjāyanyena kauñjāyanyābhyām kauñjāyanyaiḥ kauñjāyanyebhiḥ
Dativekauñjāyanyāya kauñjāyanyābhyām kauñjāyanyebhyaḥ
Ablativekauñjāyanyāt kauñjāyanyābhyām kauñjāyanyebhyaḥ
Genitivekauñjāyanyasya kauñjāyanyayoḥ kauñjāyanyānām
Locativekauñjāyanye kauñjāyanyayoḥ kauñjāyanyeṣu

Compound kauñjāyanya -

Adverb -kauñjāyanyam -kauñjāyanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria