Declension table of ?kauñjāyanī

Deva

FeminineSingularDualPlural
Nominativekauñjāyanī kauñjāyanyau kauñjāyanyaḥ
Vocativekauñjāyani kauñjāyanyau kauñjāyanyaḥ
Accusativekauñjāyanīm kauñjāyanyau kauñjāyanīḥ
Instrumentalkauñjāyanyā kauñjāyanībhyām kauñjāyanībhiḥ
Dativekauñjāyanyai kauñjāyanībhyām kauñjāyanībhyaḥ
Ablativekauñjāyanyāḥ kauñjāyanībhyām kauñjāyanībhyaḥ
Genitivekauñjāyanyāḥ kauñjāyanyoḥ kauñjāyanīnām
Locativekauñjāyanyām kauñjāyanyoḥ kauñjāyanīṣu

Compound kauñjāyani - kauñjāyanī -

Adverb -kauñjāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria