Declension table of ?kauñca

Deva

MasculineSingularDualPlural
Nominativekauñcaḥ kauñcau kauñcāḥ
Vocativekauñca kauñcau kauñcāḥ
Accusativekauñcam kauñcau kauñcān
Instrumentalkauñcena kauñcābhyām kauñcaiḥ kauñcebhiḥ
Dativekauñcāya kauñcābhyām kauñcebhyaḥ
Ablativekauñcāt kauñcābhyām kauñcebhyaḥ
Genitivekauñcasya kauñcayoḥ kauñcānām
Locativekauñce kauñcayoḥ kauñceṣu

Compound kauñca -

Adverb -kauñcam -kauñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria