Declension table of ?kauśikīputra

Deva

MasculineSingularDualPlural
Nominativekauśikīputraḥ kauśikīputrau kauśikīputrāḥ
Vocativekauśikīputra kauśikīputrau kauśikīputrāḥ
Accusativekauśikīputram kauśikīputrau kauśikīputrān
Instrumentalkauśikīputreṇa kauśikīputrābhyām kauśikīputraiḥ kauśikīputrebhiḥ
Dativekauśikīputrāya kauśikīputrābhyām kauśikīputrebhyaḥ
Ablativekauśikīputrāt kauśikīputrābhyām kauśikīputrebhyaḥ
Genitivekauśikīputrasya kauśikīputrayoḥ kauśikīputrāṇām
Locativekauśikīputre kauśikīputrayoḥ kauśikīputreṣu

Compound kauśikīputra -

Adverb -kauśikīputram -kauśikīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria