Declension table of ?kauśikapriya

Deva

MasculineSingularDualPlural
Nominativekauśikapriyaḥ kauśikapriyau kauśikapriyāḥ
Vocativekauśikapriya kauśikapriyau kauśikapriyāḥ
Accusativekauśikapriyam kauśikapriyau kauśikapriyān
Instrumentalkauśikapriyeṇa kauśikapriyābhyām kauśikapriyaiḥ kauśikapriyebhiḥ
Dativekauśikapriyāya kauśikapriyābhyām kauśikapriyebhyaḥ
Ablativekauśikapriyāt kauśikapriyābhyām kauśikapriyebhyaḥ
Genitivekauśikapriyasya kauśikapriyayoḥ kauśikapriyāṇām
Locativekauśikapriye kauśikapriyayoḥ kauśikapriyeṣu

Compound kauśikapriya -

Adverb -kauśikapriyam -kauśikapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria