Declension table of ?kauśikāyudha

Deva

NeuterSingularDualPlural
Nominativekauśikāyudham kauśikāyudhe kauśikāyudhāni
Vocativekauśikāyudha kauśikāyudhe kauśikāyudhāni
Accusativekauśikāyudham kauśikāyudhe kauśikāyudhāni
Instrumentalkauśikāyudhena kauśikāyudhābhyām kauśikāyudhaiḥ
Dativekauśikāyudhāya kauśikāyudhābhyām kauśikāyudhebhyaḥ
Ablativekauśikāyudhāt kauśikāyudhābhyām kauśikāyudhebhyaḥ
Genitivekauśikāyudhasya kauśikāyudhayoḥ kauśikāyudhānām
Locativekauśikāyudhe kauśikāyudhayoḥ kauśikāyudheṣu

Compound kauśikāyudha -

Adverb -kauśikāyudham -kauśikāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria