Declension table of ?kauśikāyani

Deva

MasculineSingularDualPlural
Nominativekauśikāyaniḥ kauśikāyanī kauśikāyanayaḥ
Vocativekauśikāyane kauśikāyanī kauśikāyanayaḥ
Accusativekauśikāyanim kauśikāyanī kauśikāyanīn
Instrumentalkauśikāyaninā kauśikāyanibhyām kauśikāyanibhiḥ
Dativekauśikāyanaye kauśikāyanibhyām kauśikāyanibhyaḥ
Ablativekauśikāyaneḥ kauśikāyanibhyām kauśikāyanibhyaḥ
Genitivekauśikāyaneḥ kauśikāyanyoḥ kauśikāyanīnām
Locativekauśikāyanau kauśikāyanyoḥ kauśikāyaniṣu

Compound kauśikāyani -

Adverb -kauśikāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria