Declension table of ?kauśīlava

Deva

NeuterSingularDualPlural
Nominativekauśīlavam kauśīlave kauśīlavāni
Vocativekauśīlava kauśīlave kauśīlavāni
Accusativekauśīlavam kauśīlave kauśīlavāni
Instrumentalkauśīlavena kauśīlavābhyām kauśīlavaiḥ
Dativekauśīlavāya kauśīlavābhyām kauśīlavebhyaḥ
Ablativekauśīlavāt kauśīlavābhyām kauśīlavebhyaḥ
Genitivekauśīlavasya kauśīlavayoḥ kauśīlavānām
Locativekauśīlave kauśīlavayoḥ kauśīlaveṣu

Compound kauśīlava -

Adverb -kauśīlavam -kauśīlavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria