Declension table of ?kautūhalānvitā

Deva

FeminineSingularDualPlural
Nominativekautūhalānvitā kautūhalānvite kautūhalānvitāḥ
Vocativekautūhalānvite kautūhalānvite kautūhalānvitāḥ
Accusativekautūhalānvitām kautūhalānvite kautūhalānvitāḥ
Instrumentalkautūhalānvitayā kautūhalānvitābhyām kautūhalānvitābhiḥ
Dativekautūhalānvitāyai kautūhalānvitābhyām kautūhalānvitābhyaḥ
Ablativekautūhalānvitāyāḥ kautūhalānvitābhyām kautūhalānvitābhyaḥ
Genitivekautūhalānvitāyāḥ kautūhalānvitayoḥ kautūhalānvitānām
Locativekautūhalānvitāyām kautūhalānvitayoḥ kautūhalānvitāsu

Adverb -kautūhalānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria